bhairav kavach - An Overview

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।



उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

check here पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः



रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११॥

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page